Declension table of ?rāgāndhā

Deva

FeminineSingularDualPlural
Nominativerāgāndhā rāgāndhe rāgāndhāḥ
Vocativerāgāndhe rāgāndhe rāgāndhāḥ
Accusativerāgāndhām rāgāndhe rāgāndhāḥ
Instrumentalrāgāndhayā rāgāndhābhyām rāgāndhābhiḥ
Dativerāgāndhāyai rāgāndhābhyām rāgāndhābhyaḥ
Ablativerāgāndhāyāḥ rāgāndhābhyām rāgāndhābhyaḥ
Genitiverāgāndhāyāḥ rāgāndhayoḥ rāgāndhānām
Locativerāgāndhāyām rāgāndhayoḥ rāgāndhāsu

Adverb -rāgāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria