Declension table of ?rāgāndha

Deva

NeuterSingularDualPlural
Nominativerāgāndham rāgāndhe rāgāndhāni
Vocativerāgāndha rāgāndhe rāgāndhāni
Accusativerāgāndham rāgāndhe rāgāndhāni
Instrumentalrāgāndhena rāgāndhābhyām rāgāndhaiḥ
Dativerāgāndhāya rāgāndhābhyām rāgāndhebhyaḥ
Ablativerāgāndhāt rāgāndhābhyām rāgāndhebhyaḥ
Genitiverāgāndhasya rāgāndhayoḥ rāgāndhānām
Locativerāgāndhe rāgāndhayoḥ rāgāndheṣu

Compound rāgāndha -

Adverb -rāgāndham -rāgāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria