Declension table of ?rāgāndhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgāndhaḥ | rāgāndhau | rāgāndhāḥ |
Vocative | rāgāndha | rāgāndhau | rāgāndhāḥ |
Accusative | rāgāndham | rāgāndhau | rāgāndhān |
Instrumental | rāgāndhena | rāgāndhābhyām | rāgāndhaiḥ |
Dative | rāgāndhāya | rāgāndhābhyām | rāgāndhebhyaḥ |
Ablative | rāgāndhāt | rāgāndhābhyām | rāgāndhebhyaḥ |
Genitive | rāgāndhasya | rāgāndhayoḥ | rāgāndhānām |
Locative | rāgāndhe | rāgāndhayoḥ | rāgāndheṣu |