Declension table of ?rāgāndha

Deva

MasculineSingularDualPlural
Nominativerāgāndhaḥ rāgāndhau rāgāndhāḥ
Vocativerāgāndha rāgāndhau rāgāndhāḥ
Accusativerāgāndham rāgāndhau rāgāndhān
Instrumentalrāgāndhena rāgāndhābhyām rāgāndhaiḥ rāgāndhebhiḥ
Dativerāgāndhāya rāgāndhābhyām rāgāndhebhyaḥ
Ablativerāgāndhāt rāgāndhābhyām rāgāndhebhyaḥ
Genitiverāgāndhasya rāgāndhayoḥ rāgāndhānām
Locativerāgāndhe rāgāndhayoḥ rāgāndheṣu

Compound rāgāndha -

Adverb -rāgāndham -rāgāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria