Declension table of ?rāgāṅgī

Deva

FeminineSingularDualPlural
Nominativerāgāṅgī rāgāṅgyau rāgāṅgyaḥ
Vocativerāgāṅgi rāgāṅgyau rāgāṅgyaḥ
Accusativerāgāṅgīm rāgāṅgyau rāgāṅgīḥ
Instrumentalrāgāṅgyā rāgāṅgībhyām rāgāṅgībhiḥ
Dativerāgāṅgyai rāgāṅgībhyām rāgāṅgībhyaḥ
Ablativerāgāṅgyāḥ rāgāṅgībhyām rāgāṅgībhyaḥ
Genitiverāgāṅgyāḥ rāgāṅgyoḥ rāgāṅgīṇām
Locativerāgāṅgyām rāgāṅgyoḥ rāgāṅgīṣu

Compound rāgāṅgi - rāgāṅgī -

Adverb -rāgāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria