Declension table of ?rāṅkavī

Deva

FeminineSingularDualPlural
Nominativerāṅkavī rāṅkavyau rāṅkavyaḥ
Vocativerāṅkavi rāṅkavyau rāṅkavyaḥ
Accusativerāṅkavīm rāṅkavyau rāṅkavīḥ
Instrumentalrāṅkavyā rāṅkavībhyām rāṅkavībhiḥ
Dativerāṅkavyai rāṅkavībhyām rāṅkavībhyaḥ
Ablativerāṅkavyāḥ rāṅkavībhyām rāṅkavībhyaḥ
Genitiverāṅkavyāḥ rāṅkavyoḥ rāṅkavīṇām
Locativerāṅkavyām rāṅkavyoḥ rāṅkavīṣu

Compound rāṅkavi - rāṅkavī -

Adverb -rāṅkavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria