Declension table of ?rāṅkavakūṭaśāyin

Deva

NeuterSingularDualPlural
Nominativerāṅkavakūṭaśāyi rāṅkavakūṭaśāyinī rāṅkavakūṭaśāyīni
Vocativerāṅkavakūṭaśāyin rāṅkavakūṭaśāyi rāṅkavakūṭaśāyinī rāṅkavakūṭaśāyīni
Accusativerāṅkavakūṭaśāyi rāṅkavakūṭaśāyinī rāṅkavakūṭaśāyīni
Instrumentalrāṅkavakūṭaśāyinā rāṅkavakūṭaśāyibhyām rāṅkavakūṭaśāyibhiḥ
Dativerāṅkavakūṭaśāyine rāṅkavakūṭaśāyibhyām rāṅkavakūṭaśāyibhyaḥ
Ablativerāṅkavakūṭaśāyinaḥ rāṅkavakūṭaśāyibhyām rāṅkavakūṭaśāyibhyaḥ
Genitiverāṅkavakūṭaśāyinaḥ rāṅkavakūṭaśāyinoḥ rāṅkavakūṭaśāyinām
Locativerāṅkavakūṭaśāyini rāṅkavakūṭaśāyinoḥ rāṅkavakūṭaśāyiṣu

Compound rāṅkavakūṭaśāyi -

Adverb -rāṅkavakūṭaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria