Declension table of ?rāṅkavakī

Deva

FeminineSingularDualPlural
Nominativerāṅkavakī rāṅkavakyau rāṅkavakyaḥ
Vocativerāṅkavaki rāṅkavakyau rāṅkavakyaḥ
Accusativerāṅkavakīm rāṅkavakyau rāṅkavakīḥ
Instrumentalrāṅkavakyā rāṅkavakībhyām rāṅkavakībhiḥ
Dativerāṅkavakyai rāṅkavakībhyām rāṅkavakībhyaḥ
Ablativerāṅkavakyāḥ rāṅkavakībhyām rāṅkavakībhyaḥ
Genitiverāṅkavakyāḥ rāṅkavakyoḥ rāṅkavakīṇām
Locativerāṅkavakyām rāṅkavakyoḥ rāṅkavakīṣu

Compound rāṅkavaki - rāṅkavakī -

Adverb -rāṅkavaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria