Declension table of ?rāṅkavaka

Deva

NeuterSingularDualPlural
Nominativerāṅkavakam rāṅkavake rāṅkavakāṇi
Vocativerāṅkavaka rāṅkavake rāṅkavakāṇi
Accusativerāṅkavakam rāṅkavake rāṅkavakāṇi
Instrumentalrāṅkavakeṇa rāṅkavakābhyām rāṅkavakaiḥ
Dativerāṅkavakāya rāṅkavakābhyām rāṅkavakebhyaḥ
Ablativerāṅkavakāt rāṅkavakābhyām rāṅkavakebhyaḥ
Genitiverāṅkavakasya rāṅkavakayoḥ rāṅkavakāṇām
Locativerāṅkavake rāṅkavakayoḥ rāṅkavakeṣu

Compound rāṅkavaka -

Adverb -rāṅkavakam -rāṅkavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria