Declension table of ?rāṅkavāyaṇa

Deva

MasculineSingularDualPlural
Nominativerāṅkavāyaṇaḥ rāṅkavāyaṇau rāṅkavāyaṇāḥ
Vocativerāṅkavāyaṇa rāṅkavāyaṇau rāṅkavāyaṇāḥ
Accusativerāṅkavāyaṇam rāṅkavāyaṇau rāṅkavāyaṇān
Instrumentalrāṅkavāyaṇena rāṅkavāyaṇābhyām rāṅkavāyaṇaiḥ rāṅkavāyaṇebhiḥ
Dativerāṅkavāyaṇāya rāṅkavāyaṇābhyām rāṅkavāyaṇebhyaḥ
Ablativerāṅkavāyaṇāt rāṅkavāyaṇābhyām rāṅkavāyaṇebhyaḥ
Genitiverāṅkavāyaṇasya rāṅkavāyaṇayoḥ rāṅkavāyaṇānām
Locativerāṅkavāyaṇe rāṅkavāyaṇayoḥ rāṅkavāyaṇeṣu

Compound rāṅkavāyaṇa -

Adverb -rāṅkavāyaṇam -rāṅkavāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria