Declension table of ?rāṅkavāstṛta

Deva

NeuterSingularDualPlural
Nominativerāṅkavāstṛtam rāṅkavāstṛte rāṅkavāstṛtāni
Vocativerāṅkavāstṛta rāṅkavāstṛte rāṅkavāstṛtāni
Accusativerāṅkavāstṛtam rāṅkavāstṛte rāṅkavāstṛtāni
Instrumentalrāṅkavāstṛtena rāṅkavāstṛtābhyām rāṅkavāstṛtaiḥ
Dativerāṅkavāstṛtāya rāṅkavāstṛtābhyām rāṅkavāstṛtebhyaḥ
Ablativerāṅkavāstṛtāt rāṅkavāstṛtābhyām rāṅkavāstṛtebhyaḥ
Genitiverāṅkavāstṛtasya rāṅkavāstṛtayoḥ rāṅkavāstṛtānām
Locativerāṅkavāstṛte rāṅkavāstṛtayoḥ rāṅkavāstṛteṣu

Compound rāṅkavāstṛta -

Adverb -rāṅkavāstṛtam -rāṅkavāstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria