Declension table of ?rāṅkavāstṛta

Deva

MasculineSingularDualPlural
Nominativerāṅkavāstṛtaḥ rāṅkavāstṛtau rāṅkavāstṛtāḥ
Vocativerāṅkavāstṛta rāṅkavāstṛtau rāṅkavāstṛtāḥ
Accusativerāṅkavāstṛtam rāṅkavāstṛtau rāṅkavāstṛtān
Instrumentalrāṅkavāstṛtena rāṅkavāstṛtābhyām rāṅkavāstṛtaiḥ rāṅkavāstṛtebhiḥ
Dativerāṅkavāstṛtāya rāṅkavāstṛtābhyām rāṅkavāstṛtebhyaḥ
Ablativerāṅkavāstṛtāt rāṅkavāstṛtābhyām rāṅkavāstṛtebhyaḥ
Genitiverāṅkavāstṛtasya rāṅkavāstṛtayoḥ rāṅkavāstṛtānām
Locativerāṅkavāstṛte rāṅkavāstṛtayoḥ rāṅkavāstṛteṣu

Compound rāṅkavāstṛta -

Adverb -rāṅkavāstṛtam -rāṅkavāstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria