Declension table of rāṅkavāstṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāṅkavāstṛtaḥ | rāṅkavāstṛtau | rāṅkavāstṛtāḥ |
Vocative | rāṅkavāstṛta | rāṅkavāstṛtau | rāṅkavāstṛtāḥ |
Accusative | rāṅkavāstṛtam | rāṅkavāstṛtau | rāṅkavāstṛtān |
Instrumental | rāṅkavāstṛtena | rāṅkavāstṛtābhyām | rāṅkavāstṛtaiḥ |
Dative | rāṅkavāstṛtāya | rāṅkavāstṛtābhyām | rāṅkavāstṛtebhyaḥ |
Ablative | rāṅkavāstṛtāt | rāṅkavāstṛtābhyām | rāṅkavāstṛtebhyaḥ |
Genitive | rāṅkavāstṛtasya | rāṅkavāstṛtayoḥ | rāṅkavāstṛtānām |
Locative | rāṅkavāstṛte | rāṅkavāstṛtayoḥ | rāṅkavāstṛteṣu |