Declension table of ?rāṅkavājinaśāyin

Deva

MasculineSingularDualPlural
Nominativerāṅkavājinaśāyī rāṅkavājinaśāyinau rāṅkavājinaśāyinaḥ
Vocativerāṅkavājinaśāyin rāṅkavājinaśāyinau rāṅkavājinaśāyinaḥ
Accusativerāṅkavājinaśāyinam rāṅkavājinaśāyinau rāṅkavājinaśāyinaḥ
Instrumentalrāṅkavājinaśāyinā rāṅkavājinaśāyibhyām rāṅkavājinaśāyibhiḥ
Dativerāṅkavājinaśāyine rāṅkavājinaśāyibhyām rāṅkavājinaśāyibhyaḥ
Ablativerāṅkavājinaśāyinaḥ rāṅkavājinaśāyibhyām rāṅkavājinaśāyibhyaḥ
Genitiverāṅkavājinaśāyinaḥ rāṅkavājinaśāyinoḥ rāṅkavājinaśāyinām
Locativerāṅkavājinaśāyini rāṅkavājinaśāyinoḥ rāṅkavājinaśāyiṣu

Compound rāṅkavājinaśāyi -

Adverb -rāṅkavājinaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria