Declension table of rāṅkalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāṅkalaḥ | rāṅkalau | rāṅkalāḥ |
Vocative | rāṅkala | rāṅkalau | rāṅkalāḥ |
Accusative | rāṅkalam | rāṅkalau | rāṅkalān |
Instrumental | rāṅkalena | rāṅkalābhyām | rāṅkalaiḥ |
Dative | rāṅkalāya | rāṅkalābhyām | rāṅkalebhyaḥ |
Ablative | rāṅkalāt | rāṅkalābhyām | rāṅkalebhyaḥ |
Genitive | rāṅkalasya | rāṅkalayoḥ | rāṅkalānām |
Locative | rāṅkale | rāṅkalayoḥ | rāṅkaleṣu |