Declension table of ?rāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativerāṅgaṇam rāṅgaṇe rāṅgaṇāni
Vocativerāṅgaṇa rāṅgaṇe rāṅgaṇāni
Accusativerāṅgaṇam rāṅgaṇe rāṅgaṇāni
Instrumentalrāṅgaṇena rāṅgaṇābhyām rāṅgaṇaiḥ
Dativerāṅgaṇāya rāṅgaṇābhyām rāṅgaṇebhyaḥ
Ablativerāṅgaṇāt rāṅgaṇābhyām rāṅgaṇebhyaḥ
Genitiverāṅgaṇasya rāṅgaṇayoḥ rāṅgaṇānām
Locativerāṅgaṇe rāṅgaṇayoḥ rāṅgaṇeṣu

Compound rāṅgaṇa -

Adverb -rāṅgaṇam -rāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria