Declension table of ?rāṅga

Deva

MasculineSingularDualPlural
Nominativerāṅgaḥ rāṅgau rāṅgāḥ
Vocativerāṅga rāṅgau rāṅgāḥ
Accusativerāṅgam rāṅgau rāṅgān
Instrumentalrāṅgeṇa rāṅgābhyām rāṅgaiḥ rāṅgebhiḥ
Dativerāṅgāya rāṅgābhyām rāṅgebhyaḥ
Ablativerāṅgāt rāṅgābhyām rāṅgebhyaḥ
Genitiverāṅgasya rāṅgayoḥ rāṅgāṇām
Locativerāṅge rāṅgayoḥ rāṅgeṣu

Compound rāṅga -

Adverb -rāṅgam -rāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria