Declension table of ?rādhottaratāpanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativerādhottaratāpanīyopaniṣat rādhottaratāpanīyopaniṣadau rādhottaratāpanīyopaniṣadaḥ
Vocativerādhottaratāpanīyopaniṣat rādhottaratāpanīyopaniṣadau rādhottaratāpanīyopaniṣadaḥ
Accusativerādhottaratāpanīyopaniṣadam rādhottaratāpanīyopaniṣadau rādhottaratāpanīyopaniṣadaḥ
Instrumentalrādhottaratāpanīyopaniṣadā rādhottaratāpanīyopaniṣadbhyām rādhottaratāpanīyopaniṣadbhiḥ
Dativerādhottaratāpanīyopaniṣade rādhottaratāpanīyopaniṣadbhyām rādhottaratāpanīyopaniṣadbhyaḥ
Ablativerādhottaratāpanīyopaniṣadaḥ rādhottaratāpanīyopaniṣadbhyām rādhottaratāpanīyopaniṣadbhyaḥ
Genitiverādhottaratāpanīyopaniṣadaḥ rādhottaratāpanīyopaniṣadoḥ rādhottaratāpanīyopaniṣadām
Locativerādhottaratāpanīyopaniṣadi rādhottaratāpanīyopaniṣadoḥ rādhottaratāpanīyopaniṣatsu

Compound rādhottaratāpanīyopaniṣat -

Adverb -rādhottaratāpanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria