Declension table of ?rādhogūrta

Deva

NeuterSingularDualPlural
Nominativerādhogūrtam rādhogūrte rādhogūrtāni
Vocativerādhogūrta rādhogūrte rādhogūrtāni
Accusativerādhogūrtam rādhogūrte rādhogūrtāni
Instrumentalrādhogūrtena rādhogūrtābhyām rādhogūrtaiḥ
Dativerādhogūrtāya rādhogūrtābhyām rādhogūrtebhyaḥ
Ablativerādhogūrtāt rādhogūrtābhyām rādhogūrtebhyaḥ
Genitiverādhogūrtasya rādhogūrtayoḥ rādhogūrtānām
Locativerādhogūrte rādhogūrtayoḥ rādhogūrteṣu

Compound rādhogūrta -

Adverb -rādhogūrtam -rādhogūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria