Declension table of ?rādhogūrta

Deva

MasculineSingularDualPlural
Nominativerādhogūrtaḥ rādhogūrtau rādhogūrtāḥ
Vocativerādhogūrta rādhogūrtau rādhogūrtāḥ
Accusativerādhogūrtam rādhogūrtau rādhogūrtān
Instrumentalrādhogūrtena rādhogūrtābhyām rādhogūrtaiḥ rādhogūrtebhiḥ
Dativerādhogūrtāya rādhogūrtābhyām rādhogūrtebhyaḥ
Ablativerādhogūrtāt rādhogūrtābhyām rādhogūrtebhyaḥ
Genitiverādhogūrtasya rādhogūrtayoḥ rādhogūrtānām
Locativerādhogūrte rādhogūrtayoḥ rādhogūrteṣu

Compound rādhogūrta -

Adverb -rādhogūrtam -rādhogūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria