Declension table of ?rādhodeya

Deva

NeuterSingularDualPlural
Nominativerādhodeyam rādhodeye rādhodeyāni
Vocativerādhodeya rādhodeye rādhodeyāni
Accusativerādhodeyam rādhodeye rādhodeyāni
Instrumentalrādhodeyena rādhodeyābhyām rādhodeyaiḥ
Dativerādhodeyāya rādhodeyābhyām rādhodeyebhyaḥ
Ablativerādhodeyāt rādhodeyābhyām rādhodeyebhyaḥ
Genitiverādhodeyasya rādhodeyayoḥ rādhodeyānām
Locativerādhodeye rādhodeyayoḥ rādhodeyeṣu

Compound rādhodeya -

Adverb -rādhodeyam -rādhodeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria