Declension table of rādhikā

Deva

FeminineSingularDualPlural
Nominativerādhikā rādhike rādhikāḥ
Vocativerādhike rādhike rādhikāḥ
Accusativerādhikām rādhike rādhikāḥ
Instrumentalrādhikayā rādhikābhyām rādhikābhiḥ
Dativerādhikāyai rādhikābhyām rādhikābhyaḥ
Ablativerādhikāyāḥ rādhikābhyām rādhikābhyaḥ
Genitiverādhikāyāḥ rādhikayoḥ rādhikānām
Locativerādhikāyām rādhikayoḥ rādhikāsu

Adverb -rādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria