Declension table of ?rādhika

Deva

MasculineSingularDualPlural
Nominativerādhikaḥ rādhikau rādhikāḥ
Vocativerādhika rādhikau rādhikāḥ
Accusativerādhikam rādhikau rādhikān
Instrumentalrādhikena rādhikābhyām rādhikaiḥ rādhikebhiḥ
Dativerādhikāya rādhikābhyām rādhikebhyaḥ
Ablativerādhikāt rādhikābhyām rādhikebhyaḥ
Genitiverādhikasya rādhikayoḥ rādhikānām
Locativerādhike rādhikayoḥ rādhikeṣu

Compound rādhika -

Adverb -rādhikam -rādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria