Declension table of ?rādheśa

Deva

MasculineSingularDualPlural
Nominativerādheśaḥ rādheśau rādheśāḥ
Vocativerādheśa rādheśau rādheśāḥ
Accusativerādheśam rādheśau rādheśān
Instrumentalrādheśena rādheśābhyām rādheśaiḥ rādheśebhiḥ
Dativerādheśāya rādheśābhyām rādheśebhyaḥ
Ablativerādheśāt rādheśābhyām rādheśebhyaḥ
Genitiverādheśasya rādheśayoḥ rādheśānām
Locativerādheśe rādheśayoḥ rādheśeṣu

Compound rādheśa -

Adverb -rādheśam -rādheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria