Declension table of ?rādhaspati

Deva

MasculineSingularDualPlural
Nominativerādhaspatiḥ rādhaspatī rādhaspatayaḥ
Vocativerādhaspate rādhaspatī rādhaspatayaḥ
Accusativerādhaspatim rādhaspatī rādhaspatīn
Instrumentalrādhaspatinā rādhaspatibhyām rādhaspatibhiḥ
Dativerādhaspataye rādhaspatibhyām rādhaspatibhyaḥ
Ablativerādhaspateḥ rādhaspatibhyām rādhaspatibhyaḥ
Genitiverādhaspateḥ rādhaspatyoḥ rādhaspatīnām
Locativerādhaspatau rādhaspatyoḥ rādhaspatiṣu

Compound rādhaspati -

Adverb -rādhaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria