Declension table of ?rādharaṅku

Deva

MasculineSingularDualPlural
Nominativerādharaṅkuḥ rādharaṅkū rādharaṅkavaḥ
Vocativerādharaṅko rādharaṅkū rādharaṅkavaḥ
Accusativerādharaṅkum rādharaṅkū rādharaṅkūn
Instrumentalrādharaṅkuṇā rādharaṅkubhyām rādharaṅkubhiḥ
Dativerādharaṅkave rādharaṅkubhyām rādharaṅkubhyaḥ
Ablativerādharaṅkoḥ rādharaṅkubhyām rādharaṅkubhyaḥ
Genitiverādharaṅkoḥ rādharaṅkvoḥ rādharaṅkūṇām
Locativerādharaṅkau rādharaṅkvoḥ rādharaṅkuṣu

Compound rādharaṅku -

Adverb -rādharaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria