Declension table of ?rādhanī

Deva

FeminineSingularDualPlural
Nominativerādhanī rādhanyau rādhanyaḥ
Vocativerādhani rādhanyau rādhanyaḥ
Accusativerādhanīm rādhanyau rādhanīḥ
Instrumentalrādhanyā rādhanībhyām rādhanībhiḥ
Dativerādhanyai rādhanībhyām rādhanībhyaḥ
Ablativerādhanyāḥ rādhanībhyām rādhanībhyaḥ
Genitiverādhanyāḥ rādhanyoḥ rādhanīnām
Locativerādhanyām rādhanyoḥ rādhanīṣu

Compound rādhani - rādhanī -

Adverb -rādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria