Declension table of ?rādhakā

Deva

FeminineSingularDualPlural
Nominativerādhakā rādhake rādhakāḥ
Vocativerādhake rādhake rādhakāḥ
Accusativerādhakām rādhake rādhakāḥ
Instrumentalrādhakayā rādhakābhyām rādhakābhiḥ
Dativerādhakāyai rādhakābhyām rādhakābhyaḥ
Ablativerādhakāyāḥ rādhakābhyām rādhakābhyaḥ
Genitiverādhakāyāḥ rādhakayoḥ rādhakānām
Locativerādhakāyām rādhakayoḥ rādhakāsu

Adverb -rādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria