Declension table of ?rādhaka

Deva

NeuterSingularDualPlural
Nominativerādhakam rādhake rādhakāni
Vocativerādhaka rādhake rādhakāni
Accusativerādhakam rādhake rādhakāni
Instrumentalrādhakena rādhakābhyām rādhakaiḥ
Dativerādhakāya rādhakābhyām rādhakebhyaḥ
Ablativerādhakāt rādhakābhyām rādhakebhyaḥ
Genitiverādhakasya rādhakayoḥ rādhakānām
Locativerādhake rādhakayoḥ rādhakeṣu

Compound rādhaka -

Adverb -rādhakam -rādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria