Declension table of ?rādhagupta

Deva

MasculineSingularDualPlural
Nominativerādhaguptaḥ rādhaguptau rādhaguptāḥ
Vocativerādhagupta rādhaguptau rādhaguptāḥ
Accusativerādhaguptam rādhaguptau rādhaguptān
Instrumentalrādhaguptena rādhaguptābhyām rādhaguptaiḥ rādhaguptebhiḥ
Dativerādhaguptāya rādhaguptābhyām rādhaguptebhyaḥ
Ablativerādhaguptāt rādhaguptābhyām rādhaguptebhyaḥ
Genitiverādhaguptasya rādhaguptayoḥ rādhaguptānām
Locativerādhagupte rādhaguptayoḥ rādhagupteṣu

Compound rādhagupta -

Adverb -rādhaguptam -rādhaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria