Declension table of ?rādhāvatā

Deva

FeminineSingularDualPlural
Nominativerādhāvatā rādhāvate rādhāvatāḥ
Vocativerādhāvate rādhāvate rādhāvatāḥ
Accusativerādhāvatām rādhāvate rādhāvatāḥ
Instrumentalrādhāvatayā rādhāvatābhyām rādhāvatābhiḥ
Dativerādhāvatāyai rādhāvatābhyām rādhāvatābhyaḥ
Ablativerādhāvatāyāḥ rādhāvatābhyām rādhāvatābhyaḥ
Genitiverādhāvatāyāḥ rādhāvatayoḥ rādhāvatānām
Locativerādhāvatāyām rādhāvatayoḥ rādhāvatāsu

Adverb -rādhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria