Declension table of ?rādhāvat

Deva

MasculineSingularDualPlural
Nominativerādhāvān rādhāvantau rādhāvantaḥ
Vocativerādhāvan rādhāvantau rādhāvantaḥ
Accusativerādhāvantam rādhāvantau rādhāvataḥ
Instrumentalrādhāvatā rādhāvadbhyām rādhāvadbhiḥ
Dativerādhāvate rādhāvadbhyām rādhāvadbhyaḥ
Ablativerādhāvataḥ rādhāvadbhyām rādhāvadbhyaḥ
Genitiverādhāvataḥ rādhāvatoḥ rādhāvatām
Locativerādhāvati rādhāvatoḥ rādhāvatsu

Compound rādhāvat -

Adverb -rādhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria