Declension table of ?rādhāvallabha

Deva

MasculineSingularDualPlural
Nominativerādhāvallabhaḥ rādhāvallabhau rādhāvallabhāḥ
Vocativerādhāvallabha rādhāvallabhau rādhāvallabhāḥ
Accusativerādhāvallabham rādhāvallabhau rādhāvallabhān
Instrumentalrādhāvallabhena rādhāvallabhābhyām rādhāvallabhaiḥ rādhāvallabhebhiḥ
Dativerādhāvallabhāya rādhāvallabhābhyām rādhāvallabhebhyaḥ
Ablativerādhāvallabhāt rādhāvallabhābhyām rādhāvallabhebhyaḥ
Genitiverādhāvallabhasya rādhāvallabhayoḥ rādhāvallabhānām
Locativerādhāvallabhe rādhāvallabhayoḥ rādhāvallabheṣu

Compound rādhāvallabha -

Adverb -rādhāvallabham -rādhāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria