Declension table of ?rādhātanaya

Deva

MasculineSingularDualPlural
Nominativerādhātanayaḥ rādhātanayau rādhātanayāḥ
Vocativerādhātanaya rādhātanayau rādhātanayāḥ
Accusativerādhātanayam rādhātanayau rādhātanayān
Instrumentalrādhātanayena rādhātanayābhyām rādhātanayaiḥ rādhātanayebhiḥ
Dativerādhātanayāya rādhātanayābhyām rādhātanayebhyaḥ
Ablativerādhātanayāt rādhātanayābhyām rādhātanayebhyaḥ
Genitiverādhātanayasya rādhātanayayoḥ rādhātanayānām
Locativerādhātanaye rādhātanayayoḥ rādhātanayeṣu

Compound rādhātanaya -

Adverb -rādhātanayam -rādhātanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria