Declension table of ?rādhārasasudhānidhi

Deva

MasculineSingularDualPlural
Nominativerādhārasasudhānidhiḥ rādhārasasudhānidhī rādhārasasudhānidhayaḥ
Vocativerādhārasasudhānidhe rādhārasasudhānidhī rādhārasasudhānidhayaḥ
Accusativerādhārasasudhānidhim rādhārasasudhānidhī rādhārasasudhānidhīn
Instrumentalrādhārasasudhānidhinā rādhārasasudhānidhibhyām rādhārasasudhānidhibhiḥ
Dativerādhārasasudhānidhaye rādhārasasudhānidhibhyām rādhārasasudhānidhibhyaḥ
Ablativerādhārasasudhānidheḥ rādhārasasudhānidhibhyām rādhārasasudhānidhibhyaḥ
Genitiverādhārasasudhānidheḥ rādhārasasudhānidhyoḥ rādhārasasudhānidhīnām
Locativerādhārasasudhānidhau rādhārasasudhānidhyoḥ rādhārasasudhānidhiṣu

Compound rādhārasasudhānidhi -

Adverb -rādhārasasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria