Declension table of ?rādhārasamañjarī

Deva

FeminineSingularDualPlural
Nominativerādhārasamañjarī rādhārasamañjaryau rādhārasamañjaryaḥ
Vocativerādhārasamañjari rādhārasamañjaryau rādhārasamañjaryaḥ
Accusativerādhārasamañjarīm rādhārasamañjaryau rādhārasamañjarīḥ
Instrumentalrādhārasamañjaryā rādhārasamañjarībhyām rādhārasamañjarībhiḥ
Dativerādhārasamañjaryai rādhārasamañjarībhyām rādhārasamañjarībhyaḥ
Ablativerādhārasamañjaryāḥ rādhārasamañjarībhyām rādhārasamañjarībhyaḥ
Genitiverādhārasamañjaryāḥ rādhārasamañjaryoḥ rādhārasamañjarīṇām
Locativerādhārasamañjaryām rādhārasamañjaryoḥ rādhārasamañjarīṣu

Compound rādhārasamañjari - rādhārasamañjarī -

Adverb -rādhārasamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria