Declension table of rādhāramaṇa

Deva

MasculineSingularDualPlural
Nominativerādhāramaṇaḥ rādhāramaṇau rādhāramaṇāḥ
Vocativerādhāramaṇa rādhāramaṇau rādhāramaṇāḥ
Accusativerādhāramaṇam rādhāramaṇau rādhāramaṇān
Instrumentalrādhāramaṇena rādhāramaṇābhyām rādhāramaṇaiḥ rādhāramaṇebhiḥ
Dativerādhāramaṇāya rādhāramaṇābhyām rādhāramaṇebhyaḥ
Ablativerādhāramaṇāt rādhāramaṇābhyām rādhāramaṇebhyaḥ
Genitiverādhāramaṇasya rādhāramaṇayoḥ rādhāramaṇānām
Locativerādhāramaṇe rādhāramaṇayoḥ rādhāramaṇeṣu

Compound rādhāramaṇa -

Adverb -rādhāramaṇam -rādhāramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria