Declension table of ?rādhārahasyakāvya

Deva

NeuterSingularDualPlural
Nominativerādhārahasyakāvyam rādhārahasyakāvye rādhārahasyakāvyāni
Vocativerādhārahasyakāvya rādhārahasyakāvye rādhārahasyakāvyāni
Accusativerādhārahasyakāvyam rādhārahasyakāvye rādhārahasyakāvyāni
Instrumentalrādhārahasyakāvyena rādhārahasyakāvyābhyām rādhārahasyakāvyaiḥ
Dativerādhārahasyakāvyāya rādhārahasyakāvyābhyām rādhārahasyakāvyebhyaḥ
Ablativerādhārahasyakāvyāt rādhārahasyakāvyābhyām rādhārahasyakāvyebhyaḥ
Genitiverādhārahasyakāvyasya rādhārahasyakāvyayoḥ rādhārahasyakāvyānām
Locativerādhārahasyakāvye rādhārahasyakāvyayoḥ rādhārahasyakāvyeṣu

Compound rādhārahasyakāvya -

Adverb -rādhārahasyakāvyam -rādhārahasyakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria