Declension table of ?rādhāmantra

Deva

MasculineSingularDualPlural
Nominativerādhāmantraḥ rādhāmantrau rādhāmantrāḥ
Vocativerādhāmantra rādhāmantrau rādhāmantrāḥ
Accusativerādhāmantram rādhāmantrau rādhāmantrān
Instrumentalrādhāmantreṇa rādhāmantrābhyām rādhāmantraiḥ rādhāmantrebhiḥ
Dativerādhāmantrāya rādhāmantrābhyām rādhāmantrebhyaḥ
Ablativerādhāmantrāt rādhāmantrābhyām rādhāmantrebhyaḥ
Genitiverādhāmantrasya rādhāmantrayoḥ rādhāmantrāṇām
Locativerādhāmantre rādhāmantrayoḥ rādhāmantreṣu

Compound rādhāmantra -

Adverb -rādhāmantram -rādhāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria