Declension table of ?rādhāmānataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativerādhāmānataraṅgiṇī rādhāmānataraṅgiṇyau rādhāmānataraṅgiṇyaḥ
Vocativerādhāmānataraṅgiṇi rādhāmānataraṅgiṇyau rādhāmānataraṅgiṇyaḥ
Accusativerādhāmānataraṅgiṇīm rādhāmānataraṅgiṇyau rādhāmānataraṅgiṇīḥ
Instrumentalrādhāmānataraṅgiṇyā rādhāmānataraṅgiṇībhyām rādhāmānataraṅgiṇībhiḥ
Dativerādhāmānataraṅgiṇyai rādhāmānataraṅgiṇībhyām rādhāmānataraṅgiṇībhyaḥ
Ablativerādhāmānataraṅgiṇyāḥ rādhāmānataraṅgiṇībhyām rādhāmānataraṅgiṇībhyaḥ
Genitiverādhāmānataraṅgiṇyāḥ rādhāmānataraṅgiṇyoḥ rādhāmānataraṅgiṇīnām
Locativerādhāmānataraṅgiṇyām rādhāmānataraṅgiṇyoḥ rādhāmānataraṅgiṇīṣu

Compound rādhāmānataraṅgiṇi - rādhāmānataraṅgiṇī -

Adverb -rādhāmānataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria