Declension table of ?rādhāmādhavavilāsa

Deva

MasculineSingularDualPlural
Nominativerādhāmādhavavilāsaḥ rādhāmādhavavilāsau rādhāmādhavavilāsāḥ
Vocativerādhāmādhavavilāsa rādhāmādhavavilāsau rādhāmādhavavilāsāḥ
Accusativerādhāmādhavavilāsam rādhāmādhavavilāsau rādhāmādhavavilāsān
Instrumentalrādhāmādhavavilāsena rādhāmādhavavilāsābhyām rādhāmādhavavilāsaiḥ rādhāmādhavavilāsebhiḥ
Dativerādhāmādhavavilāsāya rādhāmādhavavilāsābhyām rādhāmādhavavilāsebhyaḥ
Ablativerādhāmādhavavilāsāt rādhāmādhavavilāsābhyām rādhāmādhavavilāsebhyaḥ
Genitiverādhāmādhavavilāsasya rādhāmādhavavilāsayoḥ rādhāmādhavavilāsānām
Locativerādhāmādhavavilāse rādhāmādhavavilāsayoḥ rādhāmādhavavilāseṣu

Compound rādhāmādhavavilāsa -

Adverb -rādhāmādhavavilāsam -rādhāmādhavavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria