Declension table of ?rādhāmādhavarūpacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativerādhāmādhavarūpacintāmaṇiḥ rādhāmādhavarūpacintāmaṇī rādhāmādhavarūpacintāmaṇayaḥ
Vocativerādhāmādhavarūpacintāmaṇe rādhāmādhavarūpacintāmaṇī rādhāmādhavarūpacintāmaṇayaḥ
Accusativerādhāmādhavarūpacintāmaṇim rādhāmādhavarūpacintāmaṇī rādhāmādhavarūpacintāmaṇīn
Instrumentalrādhāmādhavarūpacintāmaṇinā rādhāmādhavarūpacintāmaṇibhyām rādhāmādhavarūpacintāmaṇibhiḥ
Dativerādhāmādhavarūpacintāmaṇaye rādhāmādhavarūpacintāmaṇibhyām rādhāmādhavarūpacintāmaṇibhyaḥ
Ablativerādhāmādhavarūpacintāmaṇeḥ rādhāmādhavarūpacintāmaṇibhyām rādhāmādhavarūpacintāmaṇibhyaḥ
Genitiverādhāmādhavarūpacintāmaṇeḥ rādhāmādhavarūpacintāmaṇyoḥ rādhāmādhavarūpacintāmaṇīnām
Locativerādhāmādhavarūpacintāmaṇau rādhāmādhavarūpacintāmaṇyoḥ rādhāmādhavarūpacintāmaṇiṣu

Compound rādhāmādhavarūpacintāmaṇi -

Adverb -rādhāmādhavarūpacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria