Declension table of ?rādhāmādhava

Deva

MasculineSingularDualPlural
Nominativerādhāmādhavaḥ rādhāmādhavau rādhāmādhavāḥ
Vocativerādhāmādhava rādhāmādhavau rādhāmādhavāḥ
Accusativerādhāmādhavam rādhāmādhavau rādhāmādhavān
Instrumentalrādhāmādhavena rādhāmādhavābhyām rādhāmādhavaiḥ rādhāmādhavebhiḥ
Dativerādhāmādhavāya rādhāmādhavābhyām rādhāmādhavebhyaḥ
Ablativerādhāmādhavāt rādhāmādhavābhyām rādhāmādhavebhyaḥ
Genitiverādhāmādhavasya rādhāmādhavayoḥ rādhāmādhavānām
Locativerādhāmādhave rādhāmādhavayoḥ rādhāmādhaveṣu

Compound rādhāmādhava -

Adverb -rādhāmādhavam -rādhāmādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria