Declension table of ?rādhākavaca

Deva

MasculineSingularDualPlural
Nominativerādhākavacaḥ rādhākavacau rādhākavacāḥ
Vocativerādhākavaca rādhākavacau rādhākavacāḥ
Accusativerādhākavacam rādhākavacau rādhākavacān
Instrumentalrādhākavacena rādhākavacābhyām rādhākavacaiḥ rādhākavacebhiḥ
Dativerādhākavacāya rādhākavacābhyām rādhākavacebhyaḥ
Ablativerādhākavacāt rādhākavacābhyām rādhākavacebhyaḥ
Genitiverādhākavacasya rādhākavacayoḥ rādhākavacānām
Locativerādhākavace rādhākavacayoḥ rādhākavaceṣu

Compound rādhākavaca -

Adverb -rādhākavacam -rādhākavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria