Declension table of ?rādhākānta

Deva

MasculineSingularDualPlural
Nominativerādhākāntaḥ rādhākāntau rādhākāntāḥ
Vocativerādhākānta rādhākāntau rādhākāntāḥ
Accusativerādhākāntam rādhākāntau rādhākāntān
Instrumentalrādhākāntena rādhākāntābhyām rādhākāntaiḥ rādhākāntebhiḥ
Dativerādhākāntāya rādhākāntābhyām rādhākāntebhyaḥ
Ablativerādhākāntāt rādhākāntābhyām rādhākāntebhyaḥ
Genitiverādhākāntasya rādhākāntayoḥ rādhākāntānām
Locativerādhākānte rādhākāntayoḥ rādhākānteṣu

Compound rādhākānta -

Adverb -rādhākāntam -rādhākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria