Declension table of ?rādhākṛṣṇalīlā

Deva

FeminineSingularDualPlural
Nominativerādhākṛṣṇalīlā rādhākṛṣṇalīle rādhākṛṣṇalīlāḥ
Vocativerādhākṛṣṇalīle rādhākṛṣṇalīle rādhākṛṣṇalīlāḥ
Accusativerādhākṛṣṇalīlām rādhākṛṣṇalīle rādhākṛṣṇalīlāḥ
Instrumentalrādhākṛṣṇalīlayā rādhākṛṣṇalīlābhyām rādhākṛṣṇalīlābhiḥ
Dativerādhākṛṣṇalīlāyai rādhākṛṣṇalīlābhyām rādhākṛṣṇalīlābhyaḥ
Ablativerādhākṛṣṇalīlāyāḥ rādhākṛṣṇalīlābhyām rādhākṛṣṇalīlābhyaḥ
Genitiverādhākṛṣṇalīlāyāḥ rādhākṛṣṇalīlayoḥ rādhākṛṣṇalīlānām
Locativerādhākṛṣṇalīlāyām rādhākṛṣṇalīlayoḥ rādhākṛṣṇalīlāsu

Adverb -rādhākṛṣṇalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria