Declension table of ?rādhākṛṣṇārcanadīpikā

Deva

FeminineSingularDualPlural
Nominativerādhākṛṣṇārcanadīpikā rādhākṛṣṇārcanadīpike rādhākṛṣṇārcanadīpikāḥ
Vocativerādhākṛṣṇārcanadīpike rādhākṛṣṇārcanadīpike rādhākṛṣṇārcanadīpikāḥ
Accusativerādhākṛṣṇārcanadīpikām rādhākṛṣṇārcanadīpike rādhākṛṣṇārcanadīpikāḥ
Instrumentalrādhākṛṣṇārcanadīpikayā rādhākṛṣṇārcanadīpikābhyām rādhākṛṣṇārcanadīpikābhiḥ
Dativerādhākṛṣṇārcanadīpikāyai rādhākṛṣṇārcanadīpikābhyām rādhākṛṣṇārcanadīpikābhyaḥ
Ablativerādhākṛṣṇārcanadīpikāyāḥ rādhākṛṣṇārcanadīpikābhyām rādhākṛṣṇārcanadīpikābhyaḥ
Genitiverādhākṛṣṇārcanadīpikāyāḥ rādhākṛṣṇārcanadīpikayoḥ rādhākṛṣṇārcanadīpikānām
Locativerādhākṛṣṇārcanadīpikāyām rādhākṛṣṇārcanadīpikayoḥ rādhākṛṣṇārcanadīpikāsu

Adverb -rādhākṛṣṇārcanadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria