Declension table of ?rādhājanmāṣṭamī

Deva

FeminineSingularDualPlural
Nominativerādhājanmāṣṭamī rādhājanmāṣṭamyau rādhājanmāṣṭamyaḥ
Vocativerādhājanmāṣṭami rādhājanmāṣṭamyau rādhājanmāṣṭamyaḥ
Accusativerādhājanmāṣṭamīm rādhājanmāṣṭamyau rādhājanmāṣṭamīḥ
Instrumentalrādhājanmāṣṭamyā rādhājanmāṣṭamībhyām rādhājanmāṣṭamībhiḥ
Dativerādhājanmāṣṭamyai rādhājanmāṣṭamībhyām rādhājanmāṣṭamībhyaḥ
Ablativerādhājanmāṣṭamyāḥ rādhājanmāṣṭamībhyām rādhājanmāṣṭamībhyaḥ
Genitiverādhājanmāṣṭamyāḥ rādhājanmāṣṭamyoḥ rādhājanmāṣṭamīnām
Locativerādhājanmāṣṭamyām rādhājanmāṣṭamyoḥ rādhājanmāṣṭamīṣu

Compound rādhājanmāṣṭami - rādhājanmāṣṭamī -

Adverb -rādhājanmāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria