Declension table of ?rādhācaraṇa

Deva

MasculineSingularDualPlural
Nominativerādhācaraṇaḥ rādhācaraṇau rādhācaraṇāḥ
Vocativerādhācaraṇa rādhācaraṇau rādhācaraṇāḥ
Accusativerādhācaraṇam rādhācaraṇau rādhācaraṇān
Instrumentalrādhācaraṇena rādhācaraṇābhyām rādhācaraṇaiḥ rādhācaraṇebhiḥ
Dativerādhācaraṇāya rādhācaraṇābhyām rādhācaraṇebhyaḥ
Ablativerādhācaraṇāt rādhācaraṇābhyām rādhācaraṇebhyaḥ
Genitiverādhācaraṇasya rādhācaraṇayoḥ rādhācaraṇānām
Locativerādhācaraṇe rādhācaraṇayoḥ rādhācaraṇeṣu

Compound rādhācaraṇa -

Adverb -rādhācaraṇam -rādhācaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria