Declension table of ?rādhābhartṛ

Deva

MasculineSingularDualPlural
Nominativerādhābhartā rādhābhartārau rādhābhartāraḥ
Vocativerādhābhartaḥ rādhābhartārau rādhābhartāraḥ
Accusativerādhābhartāram rādhābhartārau rādhābhartṝn
Instrumentalrādhābhartrā rādhābhartṛbhyām rādhābhartṛbhiḥ
Dativerādhābhartre rādhābhartṛbhyām rādhābhartṛbhyaḥ
Ablativerādhābhartuḥ rādhābhartṛbhyām rādhābhartṛbhyaḥ
Genitiverādhābhartuḥ rādhābhartroḥ rādhābhartṝṇām
Locativerādhābhartari rādhābhartroḥ rādhābhartṛṣu

Compound rādhābhartṛ -

Adverb -rādhābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria