Declension table of ?rādhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativerādhāṣṭakam rādhāṣṭake rādhāṣṭakāni
Vocativerādhāṣṭaka rādhāṣṭake rādhāṣṭakāni
Accusativerādhāṣṭakam rādhāṣṭake rādhāṣṭakāni
Instrumentalrādhāṣṭakena rādhāṣṭakābhyām rādhāṣṭakaiḥ
Dativerādhāṣṭakāya rādhāṣṭakābhyām rādhāṣṭakebhyaḥ
Ablativerādhāṣṭakāt rādhāṣṭakābhyām rādhāṣṭakebhyaḥ
Genitiverādhāṣṭakasya rādhāṣṭakayoḥ rādhāṣṭakānām
Locativerādhāṣṭake rādhāṣṭakayoḥ rādhāṣṭakeṣu

Compound rādhāṣṭaka -

Adverb -rādhāṣṭakam -rādhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria