Declension table of ?rādha

Deva

NeuterSingularDualPlural
Nominativerādham rādhe rādhāni
Vocativerādha rādhe rādhāni
Accusativerādham rādhe rādhāni
Instrumentalrādhena rādhābhyām rādhaiḥ
Dativerādhāya rādhābhyām rādhebhyaḥ
Ablativerādhāt rādhābhyām rādhebhyaḥ
Genitiverādhasya rādhayoḥ rādhānām
Locativerādhe rādhayoḥ rādheṣu

Compound rādha -

Adverb -rādham -rādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria